B 153-17 Śivatāṇḍavatantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 153/17
Title: Śivatāṇḍavatantra
Dimensions: 25 x 11 cm x 14 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 4/1845
Remarks:


Reel No. B 153-17 Inventory No. 66969

Title Śivatāṇḍavatantra

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 25.0 x 11.0 cm

Folios 14

Lines per Folio 9

Foliation figures in the upper left-hand margin and in thw lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 4/1845

Manuscript Features

Available folios up to the 14v,

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

kevalasādhyavarṇāṃkayaṃtram api taṃtrāṃtaroktaṃ yathā ||

vasudevasya devakyāḥ putraratnam ajījanat |

vāsudeveti vikhyātaḥ sarvadevaśiromaṇiḥ ||

tasya yaṃtrasya māhātmyaṃ yathoktaṃ śīvatāṃḍave ||

tathāham api tad yaṃtraṃ sāmnāyaṃ samu(!)maṃtrakaṃ ||

darśayāmi sukhopāyaṃ māse kārtikasaṃjñake ||

mārgaśīrṣe thavā bhādre rohiṇībhe tha  sūryyake 3

vāre yaṃtram idaṃ dhīmān arddharātre(!) likhet tathā || (fol. 1v1–4)

End

maṃtra[ṃ] (!) ya⟨ṃ⟩thā sādhyakoṣṭhe devadattasya mama dyāridryam upaśamaya śamayety ādirūpam aliket sarvayaṃtreṣu puraścaraṇānasare(!) ity upariṣṭāt sāmānya kriyayā prāptaṃ bhāva(!) smarttavyam iti dik (fol. 14v3–6)

«Sub-colophon:»

iti maghavayaṃtraṃ saṃpūrṇaṃ || (fol. 14v3)

Microfilm Details

Reel No. B 153/17

Date of Filming 03-11-1971

Exposures 17

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 19-08-2008

Bibliography